Vijnanabhairava
śrī devy uvāca |
śrutaṃ deva mayā sarvaṃ rudrayāmalasambhavam |
trikabhedam aśeṣeṇa sārāt sāravibhāgaśaḥ || 1 ||

adyāpi na nivṛtto me saṃśayaḥ parameśvara |
kiṃ rūpaṃ tattvato deva śabdarāśikalāmayam || 2 ||

kiṃ vā navātmabhedena bhairave bhairavākṛtau |
triśirobhedabhinnaṃ vā kiṃ vā śaktitrayātmakam || 3 ||

nādabindumayaṃ vāpi kiṃ candrārdhanirodhikāḥ |
cakrārūḍham anackaṃ vā kiṃ vā śaktisvarūpakam || 4 ||

parāparāyāḥ sakalam aparāyāś ca vā punaḥ |
parāyā yadi tadvat syāt paratvaṃ tad virudhyate || 5 ||

na hi varṇavibhedena dehabhedena vā bhavet |
paratvaṃ niṣkalatvena sakalatve na tad bhavet || 6 ||

prasādaṃ kuru me nātha niḥśeṣaṃ chinddhi saṃśayam |

bhairava uvāca |

sādhu sādhu tvayā pṛṣṭaṃ tantrasāram idam priye || 7 ||

gūhanīyatamam bhadre tathāpi kathayāmi te |
yatkiṃcit sakalaṃ rūpaṃ bhairavasya prakīrtitam || 8 ||

tad asāratayā devi vijñeyaṃ śakrajālavat |
māyāsvapnopamaṃ caiva gandharvanagarabhramam || 9 ||

dhyānārtham bhrāntabuddhīnāṃ kriyāḍambaravartinām |
kevalaṃ varṇitam puṃsāṃ vikalpanihatātmanām || 10 ||

tattvato na navātmāsau śabdarāśir na bhairavaḥ |
na cāsau triśirā devo na ca śaktitrayātmakaḥ || 11 ||

nādabindumayo vāpi na candrārdhanirodhikāḥ |
na cakrakramasambhinno na ca śaktisvarūpakaḥ || 12 ||

aprabuddhamatīnāṃ hi etā balavibhīṣikāḥ |
mātṛmodakavat sarvaṃ pravṛttyarthaṃ udāhṛtam || 13 ||

dikkālakalanonmuktā deśoddeśāviśeṣinī |
vyapadeṣṭum aśakyāsāv akathyā paramārthataḥ || 14 ||

antaḥsvānubhavānandā vikalponmuktagocarā |
yāvasthā bharitākārā bhairavī bhairavātmanaḥ || 15 ||

tad vapus tattvato jñeyaṃ vimalaṃ viśvapūraṇam |
evaṃvidhe pare tattve kaḥ pūjyaḥ kaś ca tṛpyati || 16 ||

evaṃvidhā bhairavasya yāvasthā parigīyate |
sā parā pararūpeṇa parā devī prakīrtitā || 17 ||

śaktiśaktimator yadvad abhedaḥ sarvadā sthitaḥ |
atas taddharmadharmitvāt parā śaktiḥ parātmanaḥ || 18 ||

na vahner dāhikā śaktir vyatiriktā vibhāvyate |
kevalaṃ jñānasattāyām prārambho 'yam praveśane || 19 ||

śaktyavasthāpraviṣṭasya nirvibhāgena bhāvanā |
tadāsau śivarūpī syāt śaivī mukham ihocyate || 20 ||

yathālokena dīpasya kiraṇair bhāskarasya ca |
jñāyate digvibhāgādi tadvac chaktyā śivaḥ priye || 21 ||

śrī devy uvāca |

devadeva triśūlāṅka kapālakṛtabhūṣaṇa |
digdeśakālaśūnyā ca vyapadeśavivarjitā || 22 ||

yāvasthā bharitākārā bhairavasyopalabhyate |
kair upāyair mukhaṃ tasya parā devi katham bhavet |
yathā samyag ahaṃ vedmi tathā me brūhi bhairava || 23 ||

bhairava uvāca |

ūrdhve prāṇo hy adho jīvo visargātmā paroccaret |
utpattidvitayasthāne bharaṇād bharitā sthitiḥ || 24 ||

maruto 'ntar bahir vāpi viyadyugmānivartanāt |
bhairavyā bhairavasyettham bhairavi vyajyate vapuḥ || 25 ||

na vrajen na viśec chaktir marudrūpā vikāsite |
nirvikalpatayā madhye tayā bhairavarūpatā || 26 ||

kumbhitā recitā vāpi pūritā vā yadā bhavet |
tadante śāntanāmāsau śaktyā śāntaḥ prakāśate || 27 ||

āmūlāt kiraṇābhāsāṃ sūkṣmāt sūkṣmatarātmikam |
cintayet tāṃ dviṣaṭkānte śyāmyantīm bhairavodayaḥ || 28 ||

udgacchantīṃ taḍitrūpām praticakraṃ kramāt kramam |
ūrdhvaṃ muṣṭitrayaṃ yāvat tāvad ante mahodayaḥ || 29 ||

kramadvādaśakaṃ samyag dvādaśākṣarabheditam |
sthūlasūkṣmaparasthityā muktvā muktvāntataḥ śivaḥ || 30 ||

tayāpūryāśu mūrdhāntaṃ bhaṅktvā bhrūkṣepasetunā |
nirvikalpaṃ manaḥ kṛtvā sarvordhve sarvagodgamaḥ || 31 ||

śikhipakṣaiś citrarūpair ma.ṅdalaiḥ śūnyapañcakam |
dhyāyato 'nuttare śūnye praveśo hṛdaye bhavet || 32 ||

īdṛśena krameṇaiva yatra kutrāpi cintanā |
śūnye kuḍye pare pātre svayaṃ līnā varapradā || 33 ||

kapālāntar mano nyasya tiṣṭhan mīlitalocanaḥ |
krameṇa manaso dārḍhyāt lakṣayet laṣyam uttamam || 34 ||

madhyanāḍī madhyasaṃsthā bisasūtrābharūpayā |
dhyātāntarvyomayā devyā tayā devaḥ prakāśate || 35 ||

kararuddhadṛgastreṇa bhrūbhedād dvārarodhanāt |
dṛṣṭe bindau kramāl līne tanmadhye paramā sthitiḥ || 36 ||

dhāmāntaḥkṣobhasambhūtasūkṣmāgnitilakākṛtim |
binduṃ śikhānte hṛdaye layānte dhyāyato layaḥ || 37 ||

anāhate pātrakarṇe 'bhagnaśabde sariddrute |
śabdabrahmaṇi niṣṇātaḥ param brahmādhigacchati || 38 ||

praṇavādisamuccārāt plutānte śūnyabhāvānāt |
śūnyayā parayā śaktyā śūnyatām eti bhairavi || 39 ||

yasya kasyāpi varṇasya pūrvāntāv anubhāvayet |
śūnyayā śūnyabhūto 'sau śūnyākāraḥ pumān bhavet || 40 ||

tantryādivādyaśabdeṣu dīrgheṣu kramasaṃsthiteḥ |
ananyacetāḥ pratyante paravyomavapur bhavet || 41 ||

pi.ṅdamantrasya sarvasya sthūlavarṇakrameṇa tu |
ardhendubindunādāntaḥ śūnyoccārād bhavec chivaḥ || 42 ||

nijadehe sarvadikkaṃ yugapad bhāvayed viyat |
nirvikalpamanās tasya viyat sarvam pravartate || 43 ||

pṛṣṭaśūnyaṃ mūlaśūnyaṃ yugapad bhāvayec ca yaḥ |
śarīranirapekṣiṇyā śaktyā śūnyamanā bhavet || 44 ||

pṛṣṭaśūnyaṃ mūlaśūnyaṃ hṛcchūnyam bhāvayet sthiram |
yugapan nirvikalpatvān nirvikalpodayas tataḥ || 45 ||

tanūdeśe śūnyataiva kṣaṇamātraṃ vibhāvayet |
nirvikalpaṃ nirvikalpo nirvikalpasvarūpabhāk || 46 ||

sarvaṃ dehagataṃ dravyaṃ viyadvyāptaṃ mṛgekṣaṇe |
vibhāvayet tatas tasya bhāvanā sā sthirā bhavet || 47 ||

dehāntare tvagvibhāgam bhittibhūtaṃ vicintayet |
na kiṃcid antare tasya dhyāyann adhyeyabhāg bhavet || 48 ||

hṛdyākāśe nilīnākṣaḥ padmasampuṭamadhyagaḥ |
ananyacetāḥ subhage paraṃ saubhāgyam āpnuyāt || 49 ||

sarvataḥ svaśarīrasya dvādaśānte manolayāt |
dṛḍhabuddher dṛḍhībhūtaṃ tattvalakṣyam pravartate || 50 ||

yathā tathā yatra tatra dvādaśānte manaḥ kṣipet ||
pratikṣaṇaṃ kṣīṇavṛtter vailakṣaṇyaṃ dinair bhavet || 51 ||

kālāgninā kālapadād utthitena svakam puram |
pluṣṭam vicintayed ante śāntābhāsas tadā bhavet || 52 ||

evam eva jagat sarvaṃ dagdhaṃ dhyātvā vikalpataḥ |
ananyacetasaḥ puṃsaḥ pumbhāvaḥ paramo bhavet || 53 ||

svadehe jagato vāpi sūkṣmasūkṣmatarāṇi ca |
tattvāni yāni nilayaṃ dhyātvānte vyajyate parā || 54 ||

pināṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare |
praviśya hṛdaye dhyāyan muktaḥ svātantryam āpnuyāt || 55 ||

bhuvanādhvādirūpeṇa cintayet kramaśo 'khilam |
sthūlasūkṣmaparasthityā yāvad ante manolayaḥ || 56 ||

asya sarvasya viśvasya paryanteṣu samantataḥ |
adhvaprakriyayā tattvaṃ śaivaṃ dhyatvā mahodayaḥ || 57 ||

viśvam etan mahādevi śūnyabhūtaṃ vicintayet |
tatraiva ca mano līnaṃ tatas tallayabhājanam || 58 ||

ghatādibhājane dṛṣṭim bhittis tyaktvā vinikṣipet |
tallayaṃ tatkṣaṇād gatvā tallayāt tanmayo bhavet || 59 ||

nirvṛkṣagiribhittyādideśe dṛṣṭiṃ vinikṣipet |
vilīne mānase bhāve vṛttikṣiṇaḥ prajāyate || 60 ||

ubhayor bhāvayor jñāne dhyātvā madhyaṃ samāśrayet |
yugapac ca dvayaṃ tyaktvā madhye tattvam prakāśate || 61 ||

bhāve tyakte niruddhā cin naiva bhāvāntaraṃ vrajet |
tadā tanmadhyabhāvena vikasatyati bhāvanā || 62 ||

sarvaṃ dehaṃ cinmayaṃ hi jagad vā paribhāvayet |
yugapan nirvikalpena manasā paramodayaḥ || 63 ||

vāyudvayasya saṃghaṭṭād antar vā bahir antataḥ |
yogī samatvavijñānasamudgamanabhājanam || 64 ||

sarvaṃ jagat svadehaṃ vā svānandabharitaṃ smaret |
yugapat svāmṛtenaiva parānandamayo bhavet || 65 ||

kuhanena prayogeṇa sadya eva mṛgekṣaṇe |
samudeti mahānando yena tattvaṃ prakāśate || 66 ||

sarvasrotonibandhena prāṇaśaktyordhvayā śanaiḥ |
pipīlasparśavelāyām prathate paramaṃ sukham || 67 ||

vahner viṣasya madhye tu cittaṃ sukhamayaṃ kṣipet |
kevalaṃ vāyupūrṇaṃ vā smarānandena yujyate || 68 ||

śaktisaṃgamasaṃkṣubdhaśaktyāveśāvasānikam |
yat sukham brahmatattvasya tat sukhaṃ svākyam ucyate || 69 ||

lehanāmanthanākoṭaiḥ strīsukhasya bharāt smṛteḥ |
śaktyabhāve 'pi deveśi bhaved ānandasamplavaḥ || 70 ||

ānande mahati prāpte dṛṣṭe vā bāndhave cirāt |
ānandam udgataṃ dhyātvā tallayas tanmanā bhavet || 71 ||

jagdhipānakṛtollāsarasānandavijṛmbhaṇāt |
bhāvayed bharitāvasthāṃ mahānandas tato bhavet || 72 ||

gitādiviṣayāsvādāsamasaukhyaikatātmanaḥ |
yoginas tanmayatvena manorūḍhes tadātmatā || 73 ||

yatra yatra manas tuṣṭir manas tatraiva dhārayet |
tatra tatra parānandasvārūpaṃ sampravartate || 74 ||

anāgatāyāṃ nidrāyām praṇaṣṭe bāhyagocare |
sāvasthā manasā gamyā parā devī prakāśate || 75 ||

tejasā sūryadīpāder ākāśe śabalīkṛte |
dṛṣṭir niveśyā tatraiva svātmarūpam prakāśate || 76 ||

karaṅkiṇyā krodhanayā bhairavyā lelihānayā |
khecaryā dṛṣṭikāle ca parāvāptiḥ prakāśate || 77 ||

mṛdvāsane sphijaikena hastapādau nirāśrayam |
nidhāya tatprasaṅgena parā pūrṇā matir bhavet || 78 ||

upaviśyāsane samyag bāhū kṛtvārdhakuñcitau |
kakṣavyomni manaḥ kurvan śamam āyāti tallayāt || 79 ||

sthūlarūpasya bhāvasya stabdhāṃ dṛṣṭiṃ nipātya ca |
acireṇa nirādhāraṃ manaḥ kṛtvā śivaṃ vrajet || 80 ||

madhyajihve sphāritāsye madhye nikṣipya cetanām |
hoccāraṃ manasā kurvaṃs tataḥ śānte pralīyate || 81 ||

āsane śayane sthitvā nirādhāraṃ vibhāvayan |
svadehaṃ manasi kṣiṇe kṣaṇāt kṣīṇāśayo bhavet || 82 ||

calāsane sthitasyātha śanair vā dehacālanāt |
praśānte mānase bhāve devi divyaugham āpnuyāt || 83 ||

ākāśaṃ vimalam paśyan kṛtvā dṛṣṭiṃ nirantarām |
stabdhātmā tatkṣaṇād devi bhairavaṃ vapur āpnuyāt || 84 ||

līnaṃ mūrdhni viyat sarvam bhairavatvena bhāvayet |
tat sarvam bhairavākāratejastattvaṃ samāviśet || 85 ||

kiñcij jñātaṃ dvaitadāyi bāhyālokas tamaḥ punaḥ |
viśvādi bhairavaṃ rūpaṃ jñātvānantaprakāśabhṛt || 86 ||

evam eva durniśāyāṃ kṛṣṇapakṣāgame ciram |
taimiram bhāvayan rūpam bhairavaṃ rūpam eṣyati || 87 ||

evam eva nimīlyādau netre kṛṣṇābham agrataḥ |
prasārya bhairavaṃ rūpam bhāvayaṃs tanmayo bhavet || 88 ||

yasya kasyendriyasyāpi vyāghātāc ca nirodhataḥ |
praviṣṭasyādvaye śūnye tatraivātmā prakāśate || 89 ||

abindum avisargaṃ ca akāraṃ japato mahān |
udeti devi sahasā jñānaughaḥ parameśvaraḥ || 90 ||

varṇasya savisargasya visargāntaṃ citiṃ kuru |
nirādhāreṇa cittena spṛśed brahma sanātanam || 91 ||

vyomākāraṃ svam ātmānaṃ dhyāyed digbhir anāvṛtam |
nirāśrayā citiḥ śaktiḥ svarūpaṃ darśayet tadā || 92 ||

kiṃcid aṅgaṃ vibhidyādau tīkṣṇasūcyādinā tataḥ |
tatraiva cetanāṃ yuktvā bhairave nirmalā gatiḥ || 93 ||

cittādyantaḥkṛtir nāsti mamāntar bhāvayed iti |
vikalpānām abhāvena vikalpair ujjhito bhavet || 94 ||

māyā vimohinī nāma kalāyāḥ kalanaṃ sthitam |
ityādidharmaṃ tattvānāṃ kalayan na pṛthag bhavet || 95 ||

jhagitīcchāṃ samutpannām avalokya śamaṃ nayet |
yata eva samudbhūtā tatas tatraiva līyate || 96 ||

yadā mamecchā notpannā jñānaṃ vā kas tadāsmi vai |
tattvato =B9haṃ tathābhūtas tallīnas tanmanā bhavet || 97 ||

icchāyām athavā jñāne jāte cittaṃ niveśayet |
ātmabuddhyānanyacetās tatas tattvārthadarśanam || 98 ||

nirnimittam bhavej jñānaṃ nirādhāram bhramātmakam |
tattvataḥ kasyacin naitad evambhāvī śivaḥ priye || 99 ||

ciddharmā sarvadeheṣu viśeṣo nāsti kutracit |
ataś ca tanmayaṃ sarvam bhāvayan bhavajij janaḥ || 100 ||

kāmakrodhalobhamohamadamātsaryagocare |
buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate || 101 ||

indrajālamayaṃ viśvaṃ vyastaṃ vā citrakarmavat |
bhramad vā dhyāyataḥ sarvam paśyataś ca sukhodgamaḥ || 102 ||

na cittaṃ nikṣiped duḥkhe na sukhe vā parikṣipet |
bhairavi jñāyatāṃ madhye kiṃ tattvam avaśiṣyate || 103 ||

vihāya nijadehasthaṃ sarvatrāsmīti bhāvayan |
dṛḍhena manasā dṛṣṭyā nānyekṣiṇyā sukhī bhavet || 104 ||

ghaṭādau yac ca vijñānam icchādyaṃ vā mamāntare |
naiva sarvagataṃ jātam bhāvayan iti sarvagaḥ || 105 ||

grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām |
yogināṃ tu viśeṣo =B9sti sambandhe sāvadhānatā || 106 ||

svavad anyaśarīre =B9pi saṃvittim anubhāvayet |
apekṣāṃ svaśarīrasya tyaktvā vyāpī dinair bhavet || 107 ||

nirādhāraṃ manaḥ kṛtvā vikalpān na vikalpayet |
tadātmaparamātmatve bhairavo mṛgalocane || 108 ||

sarvajñaḥ sarvakartā ca vyāpakaḥ parameśvaraḥ |
sa evāhaṃ śaivadharmā iti dārḍhyāc chivo bhavet || 109 ||

jalasyevormayo vahner jvālābhaṅgyaḥ prabhā raveḥ |
mamaiva bhairavasyaitā viśvabhaṅgyo vibheditāḥ || 110 ||

bhrāntvā bhrāntvā śarīreṇa tvaritam bhuvi pātanāt |
kṣobhaśaktivirāmeṇa parā saṃjāyate daśā || 111 ||

ādhāreṣv athavā 'śaktyā 'jñānāc cittalayena vā |
jātaśaktisamāveśakṣobhānte bhairavaṃ vapuḥ || 112 ||

sampradāyam imam devi śṛṇu samyag vadāmy aham |
kaivalyaṃ jāyate sadyo netrayoḥ stabdhamātrayoḥ || 113 ||

saṃkocaṃ karṇayoḥ kṛtvā hy adhodvāre tathaiva ca |
anackam ahalaṃ dhyāyan viśed brahma sanātanam || 114 ||

kūpādike mahāgarte sthitvopari nirīkṣaṇāt |
avikalpamateḥ samyak sadyas cittalayaḥ sphuṭam || 115 ||

yatra yatra mano yāti bāhye vābhyantare 'pi vā |
tatra tatra śivāvāsthā vyāpakatvāt kva yāsyati || 116 ||

yatra yatrākṣamārgeṇa caitanyaṃ vyajyate vibhoḥ |
tasya tanmātradharmitvāc cillayād bharitātmatā || 117 ||

kṣutādyante bhaye śoke gahvare vā raṇād drute |
kutūhalekṣudhādyante brahmasattāmayī daśā || 118 ||

vastuṣu smaryamāṇeṣu dṛṣṭe deśe manas tyajet |
svaśarīraṃ nirādhāraṃ kṛtvā prasarati prabhuḥ || 119 ||

kvacid vastuni vinyasya śanair dṛṣṭiṃ nivartayet |
taj jñānaṃ cittasahitaṃ devi śūnyālāyo bhavet ||120 ||

bhaktyudrekād viraktasya yādṛśī jāyate matiḥ |
sā śaktiḥ śāṅkarī nityam bhavayet tāṃ tataḥ śivaḥ || 121 ||

vastvantare vedyamāne sarvavastuṣu śūnyatā |
tām eva manasā dhyātvā vidito 'pi praśāmyati || 122 ||

kiṃcijjñair yā smṛtā śuddhiḥ sā śuddhiḥ śambhudarśane |
na śucir hy aśucis tasmān nirvikalpaḥ sukhī bhavet || 123 ||

sarvatra bhairavo bhāvaḥ sāmānyeṣv api gocaraḥ |
na ca tadvyatirekteṇa paro 'stīty advayā gatiḥ || 124 ||

samaḥ śatrau ca mitre ca samo mānāvamānayoḥ ||
brahmaṇaḥ paripūrṇatvāt iti jñātvā sukhī bhavet || 125 ||

na dveṣam bhāvayet kvāpi na rāgam bhāvayet kvacit |
rāgadveṣavinirmuktau madhye brahma prasarpati || 126 ||

yad avedyaṃ yad agrāhyaṃ yac chūnyaṃ yad abhāvagam |
tat sarvam bhairavam bhāvyaṃ tadante bodhasambhavaḥ || 127 ||

nitye nirāśraye śūnye vyāpake kalanojjhite |
bāhyākāśe manaḥ kṛtvā nirākāśaṃ samāviśet || 128 ||

yatra yatra mano yāti tat tat tenaiva tatkṣaṇam |
parityajyānavasthityā nistaraṅgas tato bhavet || 129 ||

bhayā sarvaṃ ravayati sarvado vyāpako 'khile |
iti bhairavaśabdasya santatoccāraṇāc chivaḥ || 130 ||

ahaṃ mamedam ityādi pratipattiprasaṅgataḥ |
nirādhāre mano yāti taddhyānapreraṇāc chamī || 131 ||

nityo vibhur nirādhāro vyāpakaś cākhilādhipaḥ |
śabdān pratikṣaṇaṃ dhyāyan kṛtārtho 'rthānurūpataḥ || 132 ||

atattvam indrajālābham idaṃ sarvam avasthitam |
kiṃ tattvam indrajālasya iti dārḍhyāc chamaṃ vrajet || 133 ||

ātmano nirvikārasya kva jñānaṃ kva ca vā kriyā |
jñānāyattā bahirbhāvā ataḥ śūnyam idaṃ jagat || 134 ||

na me bandho na mokṣo me bhītasyaitā vibhīṣikāḥ |
pratibimbam idam buddher jaleṣv iva vivasvataḥ || 135 ||

indriyadvārakaṃ sarvaṃ sukhaduḥkhādisaṃgamam |
itīndriyāṇi saṃtyajya svasthaḥ svātmani vartate || 136 ||

jñānaprakāśakaṃ sarvaṃ sarveṇātmā prakāśakaḥ |
ekam ekasvabhāvatvāt jñānaṃ jñeyaṃ vibhāvyate || 137 ||

mānasaṃ cetanā śaktir ātmā ceti catuṣṭayam |
yadā priye parikṣīṇaṃ tadā tad bhairavaṃ vapuḥ || 138 ||

nistaraṅgopadeśānāṃ śatam uktaṃ samāsataḥ |
dvādaśābhyadhikaṃ devi yaj jñātvā jñānavij janaḥ || 139 ||

atra caikatame yukto jāyate bhairavaḥ svayam |
vācā karoti karmāṇi śāpānugrahakārakaḥ || 140 ||

ajarāmaratām eti so 'ṇimādiguṇānvitaḥ |
yoginīnām priyo devi sarvamelāpakādhipaḥ || 141 ||

jīvann api vimukto 'sau kurvann api na lipyate |

śrī devī uvāca |

idaṃ yadi vapur deva parāyāś ca maheśvara || 142 ||

evamuktavyavasthāyāṃ japyate ko japaś ca kaḥ |
dhyāyate ko mahānātha pūjyate kaś ca tṛpyati || 143 ||

hūyate kasya vā homo yāgaḥ kasya ca kiṃ katham |

śrī bhairava uvāca |

eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||
bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |
japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ || 145 ||

dhyānaṃ hi niścalā buddhir nirākārā nirāśrayā |
na tu dhyānaṃ śarīrākṣimukhahastādikalpanā || 146 ||

pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |
nirvikalpe mahāvyomni sā pūjā hy ādarāl layaḥ || 147 ||

atraikatamayuktisthe yotpadyeta dinād dinam |
bharitākāratā sātra tṛptir atyantapūrṇatā || 148 ||

mahāśūnyālaye vahnau bhūtākṣaviṣayādikam |
hūyate manasā sārdhaṃ sa homaś cetanāsrucā || 149 ||

yāgo 'tra parameśāni tuṣṭir ānandalakṣaṇā |
kṣapaṇāt sarvapāpānāṃ trāṇāt sarvasya pārvati || 150 ||

rudraśaktisamāveśas tat kṣetram bhāvanā parā |
anyathā tasya tattvasya kā pūjā kāś ca tṛpyati || 151 ||

svatantrānandacinmātrasāraḥ svātmā hi sarvataḥ |
āveśanaṃ tatsvarūpe svātmanaḥ snānam īritam || 152 ||

yair eva pūjyate dravyais tarpyate vā parāparaḥ |
yaś caiva pūjakaḥ sarvaḥ sa evaikaḥ kva pūjanam || 153 ||

vrajet prāṇo viśej jīva icchayā kuṭilākṛtiḥ |
dīrghātmā sā mahādevī parakṣetram parāparā || 154 ||

asyām anucaran tiṣṭhan mahānandamaye 'dhvare |
tayā devyā samāviṣṭaḥ param bhairavam āpnuyāt || 155 ||

ṣaṭśatāni divā rātrau sahasrāṇyekaviṃśatiḥ |
japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ || 156 ||

ity etat kathitaṃ devi paramāmṛtam uttamam |
etac ca naiva kasyāpi prakāśyaṃ tu kadācana || 157 ||

paraśiṣye khale krūre abhakte gurupādayoḥ |
nirvikalpamatīnāṃ tu vīrāṇām unnatātmanām || 158 ||

bhaktānāṃ guruvargasya dātavyaṃ nirviśaṅkayā |
grāmo rājyam puraṃ deśaḥ putradārakuṭumbakam || 159 ||

sarvam etat parityajya grāhyam etan mṛgekṣaṇe |
kim ebhir asthirair devi sthiram param idaṃ dhanam |
prāṇā api pradātavyā na deyaṃ paramāmṛtam || 160 ||


śrī devī uvāca |

devadeva māhadeva paritṛptāsmi śaṅkara |
rudrayāmalatantrasya sāram adyāvadhāritam || 161 ||

sarvaśaktiprabhedānāṃ hṛdayaṃ jñātam adya ca |
ity uktvānanditā devi ka.ṅthe lagnā śivasya tu || 162 ||


- Gandharva-nagaram / DSO Sanskrit Archive
Date: July 1998, Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) Gandharva-nagaram / DSO Sanskrit Archive.